A 413-20 Janmapaddhatikalpavallī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/20
Title: Janmapaddhatikalpavallī
Dimensions: 24.5 x 12.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6542
Remarks:


Reel No. A 413-20 Inventory No. 26502

Title Janmapaddhatikalpavallī

Author Viṭhṭhala Dīkṣita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.5 x 12.7 cm

Folios 7

Lines per Folio 9–10

Foliation figures in upper left-hand margin of verso under the word mūlaviṭhṭhali. and lower right-hand margin of verso under the word yotika

Scribe Dhaju

Date of Copying ŚS 1712

Place of Deposit NAK

Accession No. 5/6542

Manuscript Features

This MS is dated śāke 1712 bhādravadi 5 ro 1

There is a picture of house in the last exposure

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

gaurīñ ca gaurīpatim ādareṇa

gaurīsutaṃ ca praṇidhāyacitte ||

to(2)ṣāya horāṃ viduṣāṃ karoti

śṛīviṭhṭhalaḥ paddhatikalpavallī || 1 ||

nānāyaṃtrair janmakālaṃ (3) viditvā

tatkālānāt (!) spaṣṭakheṭāś ca kṛtvā ||

lagnaṃ kāryaṃ †khodayais† taṃtrarītyā

tat ṣaḍyu(4)ktaṃ kāminīmaṃdiraṃ syāt || 2 |

madyāhnayātaḥ samayo nataḥ syā (!)

triṃśacyutaścān nata (5) eṣa paścāt ||

athārdharātrāt para unnataḥ syāt

triṃśacyutaścen nata eaṣa pūrvvaḥ || 3 || (fol. 1v1–5)

End

khāṃkāṣṭa 890 bhaktaḥ pha(7)layuk tadādyo

gaṇastv abhīṣṭaḥ khavavarādicāsmāt ||

śakeṣṭavedeṣu mahīpramāṇe

mahoda(8)śasyāṃ gurusaṃyutāyām || 11 ||

kṛṣṇātrigotre sutarāṃ pavitre

pavitrakrmājani cūvasarmmā ||

(9)tanmununā (!) viṭṭhaladīkṣitena

cakre laghuḥ paddhatikalpaballīṃ || 12 || (!) (fol. 7v6–9)

Colophon

horāpathe daśā(10)dyam etat kusumaṃ samāptaṃ || ||

śāke 1712 bhādravadi 5 ro 1 lekhakanāma dhaju śubhaḥ || || (fol. 7r9–10)

Microfilm Details

Reel No. A 413/20

Date of Filming 27-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-09-2004

Bibliography