A 413-20 Janmapaddhatikalpavallī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/20
Title: Janmapaddhatikalpavallī
Dimensions: 24.5 x 12.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6542
Remarks:
Reel No. A 413-20 Inventory No. 26502
Title Janmapaddhatikalpavallī
Author Viṭhṭhala Dīkṣita
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 24.5 x 12.7 cm
Folios 7
Lines per Folio 9–10
Foliation figures in upper left-hand margin of verso under the word mūlaviṭhṭhali. and lower right-hand margin of verso under the word yotika
Scribe Dhaju
Date of Copying ŚS 1712
Place of Deposit NAK
Accession No. 5/6542
Manuscript Features
This MS is dated śāke 1712 bhādravadi 5 ro 1
There is a picture of house in the last exposure
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
gaurīñ ca gaurīpatim ādareṇa
gaurīsutaṃ ca praṇidhāyacitte ||
to(2)ṣāya horāṃ viduṣāṃ karoti
śṛīviṭhṭhalaḥ paddhatikalpavallī || 1 ||
nānāyaṃtrair janmakālaṃ (3) viditvā
tatkālānāt (!) spaṣṭakheṭāś ca kṛtvā ||
lagnaṃ kāryaṃ †khodayais† taṃtrarītyā
tat ṣaḍyu(4)ktaṃ kāminīmaṃdiraṃ syāt || 2 |
madyāhnayātaḥ samayo nataḥ syā (!)
triṃśacyutaścān nata (5) eṣa paścāt ||
athārdharātrāt para unnataḥ syāt
triṃśacyutaścen nata eaṣa pūrvvaḥ || 3 || (fol. 1v1–5)
End
khāṃkāṣṭa 890 bhaktaḥ pha(7)layuk tadādyo
gaṇastv abhīṣṭaḥ khavavarādicāsmāt ||
śakeṣṭavedeṣu mahīpramāṇe
mahoda(8)śasyāṃ gurusaṃyutāyām || 11 ||
kṛṣṇātrigotre sutarāṃ pavitre
pavitrakrmājani cūvasarmmā ||
(9)tanmununā (!) viṭṭhaladīkṣitena
cakre laghuḥ paddhatikalpaballīṃ || 12 || (!) (fol. 7v6–9)
Colophon
horāpathe daśā(10)dyam etat kusumaṃ samāptaṃ || ||
śāke 1712 bhādravadi 5 ro 1 lekhakanāma dhaju śubhaḥ || || (fol. 7r9–10)
Microfilm Details
Reel No. A 413/20
Date of Filming 27-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 23-09-2004
Bibliography